Declension table of ?pravāka

Deva

MasculineSingularDualPlural
Nominativepravākaḥ pravākau pravākāḥ
Vocativepravāka pravākau pravākāḥ
Accusativepravākam pravākau pravākān
Instrumentalpravākeṇa pravākābhyām pravākaiḥ pravākebhiḥ
Dativepravākāya pravākābhyām pravākebhyaḥ
Ablativepravākāt pravākābhyām pravākebhyaḥ
Genitivepravākasya pravākayoḥ pravākāṇām
Locativepravāke pravākayoḥ pravākeṣu

Compound pravāka -

Adverb -pravākam -pravākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria