Declension table of ?pravāhayitṛ

Deva

MasculineSingularDualPlural
Nominativepravāhayitā pravāhayitārau pravāhayitāraḥ
Vocativepravāhayitaḥ pravāhayitārau pravāhayitāraḥ
Accusativepravāhayitāram pravāhayitārau pravāhayitṝn
Instrumentalpravāhayitrā pravāhayitṛbhyām pravāhayitṛbhiḥ
Dativepravāhayitre pravāhayitṛbhyām pravāhayitṛbhyaḥ
Ablativepravāhayituḥ pravāhayitṛbhyām pravāhayitṛbhyaḥ
Genitivepravāhayituḥ pravāhayitroḥ pravāhayitṝṇām
Locativepravāhayitari pravāhayitroḥ pravāhayitṛṣu

Compound pravāhayitṛ -

Adverb -pravāhayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria