Declension table of ?pravādya

Deva

NeuterSingularDualPlural
Nominativepravādyam pravādye pravādyāni
Vocativepravādya pravādye pravādyāni
Accusativepravādyam pravādye pravādyāni
Instrumentalpravādyena pravādyābhyām pravādyaiḥ
Dativepravādyāya pravādyābhyām pravādyebhyaḥ
Ablativepravādyāt pravādyābhyām pravādyebhyaḥ
Genitivepravādyasya pravādyayoḥ pravādyānām
Locativepravādye pravādyayoḥ pravādyeṣu

Compound pravādya -

Adverb -pravādyam -pravādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria