Declension table of ?pravācya

Deva

MasculineSingularDualPlural
Nominativepravācyaḥ pravācyau pravācyāḥ
Vocativepravācya pravācyau pravācyāḥ
Accusativepravācyam pravācyau pravācyān
Instrumentalpravācyena pravācyābhyām pravācyaiḥ pravācyebhiḥ
Dativepravācyāya pravācyābhyām pravācyebhyaḥ
Ablativepravācyāt pravācyābhyām pravācyebhyaḥ
Genitivepravācyasya pravācyayoḥ pravācyānām
Locativepravācye pravācyayoḥ pravācyeṣu

Compound pravācya -

Adverb -pravācyam -pravācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria