Declension table of ?pravāḍa

Deva

MasculineSingularDualPlural
Nominativepravāḍaḥ pravāḍau pravāḍāḥ
Vocativepravāḍa pravāḍau pravāḍāḥ
Accusativepravāḍam pravāḍau pravāḍān
Instrumentalpravāḍena pravāḍābhyām pravāḍaiḥ pravāḍebhiḥ
Dativepravāḍāya pravāḍābhyām pravāḍebhyaḥ
Ablativepravāḍāt pravāḍābhyām pravāḍebhyaḥ
Genitivepravāḍasya pravāḍayoḥ pravāḍānām
Locativepravāḍe pravāḍayoḥ pravāḍeṣu

Compound pravāḍa -

Adverb -pravāḍam -pravāḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria