Declension table of ?pravaṇapraharṣā

Deva

FeminineSingularDualPlural
Nominativepravaṇapraharṣā pravaṇapraharṣe pravaṇapraharṣāḥ
Vocativepravaṇapraharṣe pravaṇapraharṣe pravaṇapraharṣāḥ
Accusativepravaṇapraharṣām pravaṇapraharṣe pravaṇapraharṣāḥ
Instrumentalpravaṇapraharṣayā pravaṇapraharṣābhyām pravaṇapraharṣābhiḥ
Dativepravaṇapraharṣāyai pravaṇapraharṣābhyām pravaṇapraharṣābhyaḥ
Ablativepravaṇapraharṣāyāḥ pravaṇapraharṣābhyām pravaṇapraharṣābhyaḥ
Genitivepravaṇapraharṣāyāḥ pravaṇapraharṣayoḥ pravaṇapraharṣāṇām
Locativepravaṇapraharṣāyām pravaṇapraharṣayoḥ pravaṇapraharṣāsu

Adverb -pravaṇapraharṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria