Declension table of ?pravaṇapraharṣa

Deva

NeuterSingularDualPlural
Nominativepravaṇapraharṣam pravaṇapraharṣe pravaṇapraharṣāṇi
Vocativepravaṇapraharṣa pravaṇapraharṣe pravaṇapraharṣāṇi
Accusativepravaṇapraharṣam pravaṇapraharṣe pravaṇapraharṣāṇi
Instrumentalpravaṇapraharṣeṇa pravaṇapraharṣābhyām pravaṇapraharṣaiḥ
Dativepravaṇapraharṣāya pravaṇapraharṣābhyām pravaṇapraharṣebhyaḥ
Ablativepravaṇapraharṣāt pravaṇapraharṣābhyām pravaṇapraharṣebhyaḥ
Genitivepravaṇapraharṣasya pravaṇapraharṣayoḥ pravaṇapraharṣāṇām
Locativepravaṇapraharṣe pravaṇapraharṣayoḥ pravaṇapraharṣeṣu

Compound pravaṇapraharṣa -

Adverb -pravaṇapraharṣam -pravaṇapraharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria