Declension table of ?pravṛttyaṅga

Deva

NeuterSingularDualPlural
Nominativepravṛttyaṅgam pravṛttyaṅge pravṛttyaṅgāni
Vocativepravṛttyaṅga pravṛttyaṅge pravṛttyaṅgāni
Accusativepravṛttyaṅgam pravṛttyaṅge pravṛttyaṅgāni
Instrumentalpravṛttyaṅgena pravṛttyaṅgābhyām pravṛttyaṅgaiḥ
Dativepravṛttyaṅgāya pravṛttyaṅgābhyām pravṛttyaṅgebhyaḥ
Ablativepravṛttyaṅgāt pravṛttyaṅgābhyām pravṛttyaṅgebhyaḥ
Genitivepravṛttyaṅgasya pravṛttyaṅgayoḥ pravṛttyaṅgānām
Locativepravṛttyaṅge pravṛttyaṅgayoḥ pravṛttyaṅgeṣu

Compound pravṛttyaṅga -

Adverb -pravṛttyaṅgam -pravṛttyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria