Declension table of ?pravṛttiparāṅmukha

Deva

NeuterSingularDualPlural
Nominativepravṛttiparāṅmukham pravṛttiparāṅmukhe pravṛttiparāṅmukhāṇi
Vocativepravṛttiparāṅmukha pravṛttiparāṅmukhe pravṛttiparāṅmukhāṇi
Accusativepravṛttiparāṅmukham pravṛttiparāṅmukhe pravṛttiparāṅmukhāṇi
Instrumentalpravṛttiparāṅmukheṇa pravṛttiparāṅmukhābhyām pravṛttiparāṅmukhaiḥ
Dativepravṛttiparāṅmukhāya pravṛttiparāṅmukhābhyām pravṛttiparāṅmukhebhyaḥ
Ablativepravṛttiparāṅmukhāt pravṛttiparāṅmukhābhyām pravṛttiparāṅmukhebhyaḥ
Genitivepravṛttiparāṅmukhasya pravṛttiparāṅmukhayoḥ pravṛttiparāṅmukhāṇām
Locativepravṛttiparāṅmukhe pravṛttiparāṅmukhayoḥ pravṛttiparāṅmukheṣu

Compound pravṛttiparāṅmukha -

Adverb -pravṛttiparāṅmukham -pravṛttiparāṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria