Declension table of ?pravṛttijñāna

Deva

NeuterSingularDualPlural
Nominativepravṛttijñānam pravṛttijñāne pravṛttijñānāni
Vocativepravṛttijñāna pravṛttijñāne pravṛttijñānāni
Accusativepravṛttijñānam pravṛttijñāne pravṛttijñānāni
Instrumentalpravṛttijñānena pravṛttijñānābhyām pravṛttijñānaiḥ
Dativepravṛttijñānāya pravṛttijñānābhyām pravṛttijñānebhyaḥ
Ablativepravṛttijñānāt pravṛttijñānābhyām pravṛttijñānebhyaḥ
Genitivepravṛttijñānasya pravṛttijñānayoḥ pravṛttijñānānām
Locativepravṛttijñāne pravṛttijñānayoḥ pravṛttijñāneṣu

Compound pravṛttijñāna -

Adverb -pravṛttijñānam -pravṛttijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria