Declension table of ?pravṛttapāraṇa

Deva

NeuterSingularDualPlural
Nominativepravṛttapāraṇam pravṛttapāraṇe pravṛttapāraṇāni
Vocativepravṛttapāraṇa pravṛttapāraṇe pravṛttapāraṇāni
Accusativepravṛttapāraṇam pravṛttapāraṇe pravṛttapāraṇāni
Instrumentalpravṛttapāraṇena pravṛttapāraṇābhyām pravṛttapāraṇaiḥ
Dativepravṛttapāraṇāya pravṛttapāraṇābhyām pravṛttapāraṇebhyaḥ
Ablativepravṛttapāraṇāt pravṛttapāraṇābhyām pravṛttapāraṇebhyaḥ
Genitivepravṛttapāraṇasya pravṛttapāraṇayoḥ pravṛttapāraṇānām
Locativepravṛttapāraṇe pravṛttapāraṇayoḥ pravṛttapāraṇeṣu

Compound pravṛttapāraṇa -

Adverb -pravṛttapāraṇam -pravṛttapāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria