Declension table of ?pravṛjya

Deva

NeuterSingularDualPlural
Nominativepravṛjyam pravṛjye pravṛjyāni
Vocativepravṛjya pravṛjye pravṛjyāni
Accusativepravṛjyam pravṛjye pravṛjyāni
Instrumentalpravṛjyena pravṛjyābhyām pravṛjyaiḥ
Dativepravṛjyāya pravṛjyābhyām pravṛjyebhyaḥ
Ablativepravṛjyāt pravṛjyābhyām pravṛjyebhyaḥ
Genitivepravṛjyasya pravṛjyayoḥ pravṛjyānām
Locativepravṛjye pravṛjyayoḥ pravṛjyeṣu

Compound pravṛjya -

Adverb -pravṛjyam -pravṛjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria