Declension table of ?pravṛṣṭā

Deva

FeminineSingularDualPlural
Nominativepravṛṣṭā pravṛṣṭe pravṛṣṭāḥ
Vocativepravṛṣṭe pravṛṣṭe pravṛṣṭāḥ
Accusativepravṛṣṭām pravṛṣṭe pravṛṣṭāḥ
Instrumentalpravṛṣṭayā pravṛṣṭābhyām pravṛṣṭābhiḥ
Dativepravṛṣṭāyai pravṛṣṭābhyām pravṛṣṭābhyaḥ
Ablativepravṛṣṭāyāḥ pravṛṣṭābhyām pravṛṣṭābhyaḥ
Genitivepravṛṣṭāyāḥ pravṛṣṭayoḥ pravṛṣṭānām
Locativepravṛṣṭāyām pravṛṣṭayoḥ pravṛṣṭāsu

Adverb -pravṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria