Declension table of ?praugaciti

Deva

FeminineSingularDualPlural
Nominativepraugacitiḥ praugacitī praugacitayaḥ
Vocativepraugacite praugacitī praugacitayaḥ
Accusativepraugacitim praugacitī praugacitīḥ
Instrumentalpraugacityā praugacitibhyām praugacitibhiḥ
Dativepraugacityai praugacitaye praugacitibhyām praugacitibhyaḥ
Ablativepraugacityāḥ praugaciteḥ praugacitibhyām praugacitibhyaḥ
Genitivepraugacityāḥ praugaciteḥ praugacityoḥ praugacitīnām
Locativepraugacityām praugacitau praugacityoḥ praugacitiṣu

Compound praugaciti -

Adverb -praugaciti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria