Declension table of ?prauṣṭhapadī

Deva

FeminineSingularDualPlural
Nominativeprauṣṭhapadī prauṣṭhapadyau prauṣṭhapadyaḥ
Vocativeprauṣṭhapadi prauṣṭhapadyau prauṣṭhapadyaḥ
Accusativeprauṣṭhapadīm prauṣṭhapadyau prauṣṭhapadīḥ
Instrumentalprauṣṭhapadyā prauṣṭhapadībhyām prauṣṭhapadībhiḥ
Dativeprauṣṭhapadyai prauṣṭhapadībhyām prauṣṭhapadībhyaḥ
Ablativeprauṣṭhapadyāḥ prauṣṭhapadībhyām prauṣṭhapadībhyaḥ
Genitiveprauṣṭhapadyāḥ prauṣṭhapadyoḥ prauṣṭhapadīnām
Locativeprauṣṭhapadyām prauṣṭhapadyoḥ prauṣṭhapadīṣu

Compound prauṣṭhapadi - prauṣṭhapadī -

Adverb -prauṣṭhapadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria