Declension table of ?prauḍhavatsā

Deva

FeminineSingularDualPlural
Nominativeprauḍhavatsā prauḍhavatse prauḍhavatsāḥ
Vocativeprauḍhavatse prauḍhavatse prauḍhavatsāḥ
Accusativeprauḍhavatsām prauḍhavatse prauḍhavatsāḥ
Instrumentalprauḍhavatsayā prauḍhavatsābhyām prauḍhavatsābhiḥ
Dativeprauḍhavatsāyai prauḍhavatsābhyām prauḍhavatsābhyaḥ
Ablativeprauḍhavatsāyāḥ prauḍhavatsābhyām prauḍhavatsābhyaḥ
Genitiveprauḍhavatsāyāḥ prauḍhavatsayoḥ prauḍhavatsānām
Locativeprauḍhavatsāyām prauḍhavatsayoḥ prauḍhavatsāsu

Adverb -prauḍhavatsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria