Declension table of ?prauḍhapratāpā

Deva

FeminineSingularDualPlural
Nominativeprauḍhapratāpā prauḍhapratāpe prauḍhapratāpāḥ
Vocativeprauḍhapratāpe prauḍhapratāpe prauḍhapratāpāḥ
Accusativeprauḍhapratāpām prauḍhapratāpe prauḍhapratāpāḥ
Instrumentalprauḍhapratāpayā prauḍhapratāpābhyām prauḍhapratāpābhiḥ
Dativeprauḍhapratāpāyai prauḍhapratāpābhyām prauḍhapratāpābhyaḥ
Ablativeprauḍhapratāpāyāḥ prauḍhapratāpābhyām prauḍhapratāpābhyaḥ
Genitiveprauḍhapratāpāyāḥ prauḍhapratāpayoḥ prauḍhapratāpānām
Locativeprauḍhapratāpāyām prauḍhapratāpayoḥ prauḍhapratāpāsu

Adverb -prauḍhapratāpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria