Declension table of ?prauḍhapratāpa

Deva

NeuterSingularDualPlural
Nominativeprauḍhapratāpam prauḍhapratāpe prauḍhapratāpāni
Vocativeprauḍhapratāpa prauḍhapratāpe prauḍhapratāpāni
Accusativeprauḍhapratāpam prauḍhapratāpe prauḍhapratāpāni
Instrumentalprauḍhapratāpena prauḍhapratāpābhyām prauḍhapratāpaiḥ
Dativeprauḍhapratāpāya prauḍhapratāpābhyām prauḍhapratāpebhyaḥ
Ablativeprauḍhapratāpāt prauḍhapratāpābhyām prauḍhapratāpebhyaḥ
Genitiveprauḍhapratāpasya prauḍhapratāpayoḥ prauḍhapratāpānām
Locativeprauḍhapratāpe prauḍhapratāpayoḥ prauḍhapratāpeṣu

Compound prauḍhapratāpa -

Adverb -prauḍhapratāpam -prauḍhapratāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria