Declension table of ?prauḍhapāda

Deva

NeuterSingularDualPlural
Nominativeprauḍhapādam prauḍhapāde prauḍhapādāni
Vocativeprauḍhapāda prauḍhapāde prauḍhapādāni
Accusativeprauḍhapādam prauḍhapāde prauḍhapādāni
Instrumentalprauḍhapādena prauḍhapādābhyām prauḍhapādaiḥ
Dativeprauḍhapādāya prauḍhapādābhyām prauḍhapādebhyaḥ
Ablativeprauḍhapādāt prauḍhapādābhyām prauḍhapādebhyaḥ
Genitiveprauḍhapādasya prauḍhapādayoḥ prauḍhapādānām
Locativeprauḍhapāde prauḍhapādayoḥ prauḍhapādeṣu

Compound prauḍhapāda -

Adverb -prauḍhapādam -prauḍhapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria