Declension table of ?pratyuttheya

Deva

MasculineSingularDualPlural
Nominativepratyuttheyaḥ pratyuttheyau pratyuttheyāḥ
Vocativepratyuttheya pratyuttheyau pratyuttheyāḥ
Accusativepratyuttheyam pratyuttheyau pratyuttheyān
Instrumentalpratyuttheyena pratyuttheyābhyām pratyuttheyaiḥ pratyuttheyebhiḥ
Dativepratyuttheyāya pratyuttheyābhyām pratyuttheyebhyaḥ
Ablativepratyuttheyāt pratyuttheyābhyām pratyuttheyebhyaḥ
Genitivepratyuttheyasya pratyuttheyayoḥ pratyuttheyānām
Locativepratyuttheye pratyuttheyayoḥ pratyuttheyeṣu

Compound pratyuttheya -

Adverb -pratyuttheyam -pratyuttheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria