Declension table of ?pratyuttabdhi

Deva

FeminineSingularDualPlural
Nominativepratyuttabdhiḥ pratyuttabdhī pratyuttabdhayaḥ
Vocativepratyuttabdhe pratyuttabdhī pratyuttabdhayaḥ
Accusativepratyuttabdhim pratyuttabdhī pratyuttabdhīḥ
Instrumentalpratyuttabdhyā pratyuttabdhibhyām pratyuttabdhibhiḥ
Dativepratyuttabdhyai pratyuttabdhaye pratyuttabdhibhyām pratyuttabdhibhyaḥ
Ablativepratyuttabdhyāḥ pratyuttabdheḥ pratyuttabdhibhyām pratyuttabdhibhyaḥ
Genitivepratyuttabdhyāḥ pratyuttabdheḥ pratyuttabdhyoḥ pratyuttabdhīnām
Locativepratyuttabdhyām pratyuttabdhau pratyuttabdhyoḥ pratyuttabdhiṣu

Compound pratyuttabdhi -

Adverb -pratyuttabdhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria