Declension table of ?pratyutkrāntajīvita

Deva

NeuterSingularDualPlural
Nominativepratyutkrāntajīvitam pratyutkrāntajīvite pratyutkrāntajīvitāni
Vocativepratyutkrāntajīvita pratyutkrāntajīvite pratyutkrāntajīvitāni
Accusativepratyutkrāntajīvitam pratyutkrāntajīvite pratyutkrāntajīvitāni
Instrumentalpratyutkrāntajīvitena pratyutkrāntajīvitābhyām pratyutkrāntajīvitaiḥ
Dativepratyutkrāntajīvitāya pratyutkrāntajīvitābhyām pratyutkrāntajīvitebhyaḥ
Ablativepratyutkrāntajīvitāt pratyutkrāntajīvitābhyām pratyutkrāntajīvitebhyaḥ
Genitivepratyutkrāntajīvitasya pratyutkrāntajīvitayoḥ pratyutkrāntajīvitānām
Locativepratyutkrāntajīvite pratyutkrāntajīvitayoḥ pratyutkrāntajīviteṣu

Compound pratyutkrāntajīvita -

Adverb -pratyutkrāntajīvitam -pratyutkrāntajīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria