Declension table of ?pratyupekṣita

Deva

NeuterSingularDualPlural
Nominativepratyupekṣitam pratyupekṣite pratyupekṣitāni
Vocativepratyupekṣita pratyupekṣite pratyupekṣitāni
Accusativepratyupekṣitam pratyupekṣite pratyupekṣitāni
Instrumentalpratyupekṣitena pratyupekṣitābhyām pratyupekṣitaiḥ
Dativepratyupekṣitāya pratyupekṣitābhyām pratyupekṣitebhyaḥ
Ablativepratyupekṣitāt pratyupekṣitābhyām pratyupekṣitebhyaḥ
Genitivepratyupekṣitasya pratyupekṣitayoḥ pratyupekṣitānām
Locativepratyupekṣite pratyupekṣitayoḥ pratyupekṣiteṣu

Compound pratyupekṣita -

Adverb -pratyupekṣitam -pratyupekṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria