Declension table of ?pratyupahava

Deva

MasculineSingularDualPlural
Nominativepratyupahavaḥ pratyupahavau pratyupahavāḥ
Vocativepratyupahava pratyupahavau pratyupahavāḥ
Accusativepratyupahavam pratyupahavau pratyupahavān
Instrumentalpratyupahavena pratyupahavābhyām pratyupahavaiḥ pratyupahavebhiḥ
Dativepratyupahavāya pratyupahavābhyām pratyupahavebhyaḥ
Ablativepratyupahavāt pratyupahavābhyām pratyupahavebhyaḥ
Genitivepratyupahavasya pratyupahavayoḥ pratyupahavānām
Locativepratyupahave pratyupahavayoḥ pratyupahaveṣu

Compound pratyupahava -

Adverb -pratyupahavam -pratyupahavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria