Declension table of ?pratyupadiṣṭa

Deva

NeuterSingularDualPlural
Nominativepratyupadiṣṭam pratyupadiṣṭe pratyupadiṣṭāni
Vocativepratyupadiṣṭa pratyupadiṣṭe pratyupadiṣṭāni
Accusativepratyupadiṣṭam pratyupadiṣṭe pratyupadiṣṭāni
Instrumentalpratyupadiṣṭena pratyupadiṣṭābhyām pratyupadiṣṭaiḥ
Dativepratyupadiṣṭāya pratyupadiṣṭābhyām pratyupadiṣṭebhyaḥ
Ablativepratyupadiṣṭāt pratyupadiṣṭābhyām pratyupadiṣṭebhyaḥ
Genitivepratyupadiṣṭasya pratyupadiṣṭayoḥ pratyupadiṣṭānām
Locativepratyupadiṣṭe pratyupadiṣṭayoḥ pratyupadiṣṭeṣu

Compound pratyupadiṣṭa -

Adverb -pratyupadiṣṭam -pratyupadiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria