Declension table of ?pratyudyata

Deva

MasculineSingularDualPlural
Nominativepratyudyataḥ pratyudyatau pratyudyatāḥ
Vocativepratyudyata pratyudyatau pratyudyatāḥ
Accusativepratyudyatam pratyudyatau pratyudyatān
Instrumentalpratyudyatena pratyudyatābhyām pratyudyataiḥ pratyudyatebhiḥ
Dativepratyudyatāya pratyudyatābhyām pratyudyatebhyaḥ
Ablativepratyudyatāt pratyudyatābhyām pratyudyatebhyaḥ
Genitivepratyudyatasya pratyudyatayoḥ pratyudyatānām
Locativepratyudyate pratyudyatayoḥ pratyudyateṣu

Compound pratyudyata -

Adverb -pratyudyatam -pratyudyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria