Declension table of ?pratyudyāta

Deva

NeuterSingularDualPlural
Nominativepratyudyātam pratyudyāte pratyudyātāni
Vocativepratyudyāta pratyudyāte pratyudyātāni
Accusativepratyudyātam pratyudyāte pratyudyātāni
Instrumentalpratyudyātena pratyudyātābhyām pratyudyātaiḥ
Dativepratyudyātāya pratyudyātābhyām pratyudyātebhyaḥ
Ablativepratyudyātāt pratyudyātābhyām pratyudyātebhyaḥ
Genitivepratyudyātasya pratyudyātayoḥ pratyudyātānām
Locativepratyudyāte pratyudyātayoḥ pratyudyāteṣu

Compound pratyudyāta -

Adverb -pratyudyātam -pratyudyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria