Declension table of ?pratyudyāta

Deva

MasculineSingularDualPlural
Nominativepratyudyātaḥ pratyudyātau pratyudyātāḥ
Vocativepratyudyāta pratyudyātau pratyudyātāḥ
Accusativepratyudyātam pratyudyātau pratyudyātān
Instrumentalpratyudyātena pratyudyātābhyām pratyudyātaiḥ pratyudyātebhiḥ
Dativepratyudyātāya pratyudyātābhyām pratyudyātebhyaḥ
Ablativepratyudyātāt pratyudyātābhyām pratyudyātebhyaḥ
Genitivepratyudyātasya pratyudyātayoḥ pratyudyātānām
Locativepratyudyāte pratyudyātayoḥ pratyudyāteṣu

Compound pratyudyāta -

Adverb -pratyudyātam -pratyudyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria