Declension table of ?pratyudita

Deva

NeuterSingularDualPlural
Nominativepratyuditam pratyudite pratyuditāni
Vocativepratyudita pratyudite pratyuditāni
Accusativepratyuditam pratyudite pratyuditāni
Instrumentalpratyuditena pratyuditābhyām pratyuditaiḥ
Dativepratyuditāya pratyuditābhyām pratyuditebhyaḥ
Ablativepratyuditāt pratyuditābhyām pratyuditebhyaḥ
Genitivepratyuditasya pratyuditayoḥ pratyuditānām
Locativepratyudite pratyuditayoḥ pratyuditeṣu

Compound pratyudita -

Adverb -pratyuditam -pratyuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria