Declension table of ?pratyudgata

Deva

NeuterSingularDualPlural
Nominativepratyudgatam pratyudgate pratyudgatāni
Vocativepratyudgata pratyudgate pratyudgatāni
Accusativepratyudgatam pratyudgate pratyudgatāni
Instrumentalpratyudgatena pratyudgatābhyām pratyudgataiḥ
Dativepratyudgatāya pratyudgatābhyām pratyudgatebhyaḥ
Ablativepratyudgatāt pratyudgatābhyām pratyudgatebhyaḥ
Genitivepratyudgatasya pratyudgatayoḥ pratyudgatānām
Locativepratyudgate pratyudgatayoḥ pratyudgateṣu

Compound pratyudgata -

Adverb -pratyudgatam -pratyudgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria