Declension table of ?pratyudāhāryā

Deva

FeminineSingularDualPlural
Nominativepratyudāhāryā pratyudāhārye pratyudāhāryāḥ
Vocativepratyudāhārye pratyudāhārye pratyudāhāryāḥ
Accusativepratyudāhāryām pratyudāhārye pratyudāhāryāḥ
Instrumentalpratyudāhāryayā pratyudāhāryābhyām pratyudāhāryābhiḥ
Dativepratyudāhāryāyai pratyudāhāryābhyām pratyudāhāryābhyaḥ
Ablativepratyudāhāryāyāḥ pratyudāhāryābhyām pratyudāhāryābhyaḥ
Genitivepratyudāhāryāyāḥ pratyudāhāryayoḥ pratyudāhāryāṇām
Locativepratyudāhāryāyām pratyudāhāryayoḥ pratyudāhāryāsu

Adverb -pratyudāhāryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria