Declension table of ?pratyudāhārya

Deva

MasculineSingularDualPlural
Nominativepratyudāhāryaḥ pratyudāhāryau pratyudāhāryāḥ
Vocativepratyudāhārya pratyudāhāryau pratyudāhāryāḥ
Accusativepratyudāhāryam pratyudāhāryau pratyudāhāryān
Instrumentalpratyudāhāryeṇa pratyudāhāryābhyām pratyudāhāryaiḥ pratyudāhāryebhiḥ
Dativepratyudāhāryāya pratyudāhāryābhyām pratyudāhāryebhyaḥ
Ablativepratyudāhāryāt pratyudāhāryābhyām pratyudāhāryebhyaḥ
Genitivepratyudāhāryasya pratyudāhāryayoḥ pratyudāhāryāṇām
Locativepratyudāhārye pratyudāhāryayoḥ pratyudāhāryeṣu

Compound pratyudāhārya -

Adverb -pratyudāhāryam -pratyudāhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria