Declension table of ?pratyuṣya

Deva

NeuterSingularDualPlural
Nominativepratyuṣyam pratyuṣye pratyuṣyāṇi
Vocativepratyuṣya pratyuṣye pratyuṣyāṇi
Accusativepratyuṣyam pratyuṣye pratyuṣyāṇi
Instrumentalpratyuṣyeṇa pratyuṣyābhyām pratyuṣyaiḥ
Dativepratyuṣyāya pratyuṣyābhyām pratyuṣyebhyaḥ
Ablativepratyuṣyāt pratyuṣyābhyām pratyuṣyebhyaḥ
Genitivepratyuṣyasya pratyuṣyayoḥ pratyuṣyāṇām
Locativepratyuṣye pratyuṣyayoḥ pratyuṣyeṣu

Compound pratyuṣya -

Adverb -pratyuṣyam -pratyuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria