Declension table of ?pratyavasthitā

Deva

FeminineSingularDualPlural
Nominativepratyavasthitā pratyavasthite pratyavasthitāḥ
Vocativepratyavasthite pratyavasthite pratyavasthitāḥ
Accusativepratyavasthitām pratyavasthite pratyavasthitāḥ
Instrumentalpratyavasthitayā pratyavasthitābhyām pratyavasthitābhiḥ
Dativepratyavasthitāyai pratyavasthitābhyām pratyavasthitābhyaḥ
Ablativepratyavasthitāyāḥ pratyavasthitābhyām pratyavasthitābhyaḥ
Genitivepratyavasthitāyāḥ pratyavasthitayoḥ pratyavasthitānām
Locativepratyavasthitāyām pratyavasthitayoḥ pratyavasthitāsu

Adverb -pratyavasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria