Declension table of ?pratyavasthita

Deva

MasculineSingularDualPlural
Nominativepratyavasthitaḥ pratyavasthitau pratyavasthitāḥ
Vocativepratyavasthita pratyavasthitau pratyavasthitāḥ
Accusativepratyavasthitam pratyavasthitau pratyavasthitān
Instrumentalpratyavasthitena pratyavasthitābhyām pratyavasthitaiḥ pratyavasthitebhiḥ
Dativepratyavasthitāya pratyavasthitābhyām pratyavasthitebhyaḥ
Ablativepratyavasthitāt pratyavasthitābhyām pratyavasthitebhyaḥ
Genitivepratyavasthitasya pratyavasthitayoḥ pratyavasthitānām
Locativepratyavasthite pratyavasthitayoḥ pratyavasthiteṣu

Compound pratyavasthita -

Adverb -pratyavasthitam -pratyavasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria