Declension table of ?pratyavasita

Deva

NeuterSingularDualPlural
Nominativepratyavasitam pratyavasite pratyavasitāni
Vocativepratyavasita pratyavasite pratyavasitāni
Accusativepratyavasitam pratyavasite pratyavasitāni
Instrumentalpratyavasitena pratyavasitābhyām pratyavasitaiḥ
Dativepratyavasitāya pratyavasitābhyām pratyavasitebhyaḥ
Ablativepratyavasitāt pratyavasitābhyām pratyavasitebhyaḥ
Genitivepratyavasitasya pratyavasitayoḥ pratyavasitānām
Locativepratyavasite pratyavasitayoḥ pratyavasiteṣu

Compound pratyavasita -

Adverb -pratyavasitam -pratyavasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria