Declension table of ?pratyavasṛta

Deva

MasculineSingularDualPlural
Nominativepratyavasṛtaḥ pratyavasṛtau pratyavasṛtāḥ
Vocativepratyavasṛta pratyavasṛtau pratyavasṛtāḥ
Accusativepratyavasṛtam pratyavasṛtau pratyavasṛtān
Instrumentalpratyavasṛtena pratyavasṛtābhyām pratyavasṛtaiḥ pratyavasṛtebhiḥ
Dativepratyavasṛtāya pratyavasṛtābhyām pratyavasṛtebhyaḥ
Ablativepratyavasṛtāt pratyavasṛtābhyām pratyavasṛtebhyaḥ
Genitivepratyavasṛtasya pratyavasṛtayoḥ pratyavasṛtānām
Locativepratyavasṛte pratyavasṛtayoḥ pratyavasṛteṣu

Compound pratyavasṛta -

Adverb -pratyavasṛtam -pratyavasṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria