Declension table of ?pratyavaruddha

Deva

NeuterSingularDualPlural
Nominativepratyavaruddham pratyavaruddhe pratyavaruddhāni
Vocativepratyavaruddha pratyavaruddhe pratyavaruddhāni
Accusativepratyavaruddham pratyavaruddhe pratyavaruddhāni
Instrumentalpratyavaruddhena pratyavaruddhābhyām pratyavaruddhaiḥ
Dativepratyavaruddhāya pratyavaruddhābhyām pratyavaruddhebhyaḥ
Ablativepratyavaruddhāt pratyavaruddhābhyām pratyavaruddhebhyaḥ
Genitivepratyavaruddhasya pratyavaruddhayoḥ pratyavaruddhānām
Locativepratyavaruddhe pratyavaruddhayoḥ pratyavaruddheṣu

Compound pratyavaruddha -

Adverb -pratyavaruddham -pratyavaruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria