Declension table of ?pratyavakarśana

Deva

NeuterSingularDualPlural
Nominativepratyavakarśanam pratyavakarśane pratyavakarśanāni
Vocativepratyavakarśana pratyavakarśane pratyavakarśanāni
Accusativepratyavakarśanam pratyavakarśane pratyavakarśanāni
Instrumentalpratyavakarśanena pratyavakarśanābhyām pratyavakarśanaiḥ
Dativepratyavakarśanāya pratyavakarśanābhyām pratyavakarśanebhyaḥ
Ablativepratyavakarśanāt pratyavakarśanābhyām pratyavakarśanebhyaḥ
Genitivepratyavakarśanasya pratyavakarśanayoḥ pratyavakarśanānām
Locativepratyavakarśane pratyavakarśanayoḥ pratyavakarśaneṣu

Compound pratyavakarśana -

Adverb -pratyavakarśanam -pratyavakarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria