Declension table of ?pratyasta

Deva

NeuterSingularDualPlural
Nominativepratyastam pratyaste pratyastāni
Vocativepratyasta pratyaste pratyastāni
Accusativepratyastam pratyaste pratyastāni
Instrumentalpratyastena pratyastābhyām pratyastaiḥ
Dativepratyastāya pratyastābhyām pratyastebhyaḥ
Ablativepratyastāt pratyastābhyām pratyastebhyaḥ
Genitivepratyastasya pratyastayoḥ pratyastānām
Locativepratyaste pratyastayoḥ pratyasteṣu

Compound pratyasta -

Adverb -pratyastam -pratyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria