Declension table of ?pratyarcana

Deva

NeuterSingularDualPlural
Nominativepratyarcanam pratyarcane pratyarcanāni
Vocativepratyarcana pratyarcane pratyarcanāni
Accusativepratyarcanam pratyarcane pratyarcanāni
Instrumentalpratyarcanena pratyarcanābhyām pratyarcanaiḥ
Dativepratyarcanāya pratyarcanābhyām pratyarcanebhyaḥ
Ablativepratyarcanāt pratyarcanābhyām pratyarcanebhyaḥ
Genitivepratyarcanasya pratyarcanayoḥ pratyarcanānām
Locativepratyarcane pratyarcanayoḥ pratyarcaneṣu

Compound pratyarcana -

Adverb -pratyarcanam -pratyarcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria