Declension table of ?pratyabhivādayitṛ

Deva

NeuterSingularDualPlural
Nominativepratyabhivādayitṛ pratyabhivādayitṛṇī pratyabhivādayitṝṇi
Vocativepratyabhivādayitṛ pratyabhivādayitṛṇī pratyabhivādayitṝṇi
Accusativepratyabhivādayitṛ pratyabhivādayitṛṇī pratyabhivādayitṝṇi
Instrumentalpratyabhivādayitṛṇā pratyabhivādayitṛbhyām pratyabhivādayitṛbhiḥ
Dativepratyabhivādayitṛṇe pratyabhivādayitṛbhyām pratyabhivādayitṛbhyaḥ
Ablativepratyabhivādayitṛṇaḥ pratyabhivādayitṛbhyām pratyabhivādayitṛbhyaḥ
Genitivepratyabhivādayitṛṇaḥ pratyabhivādayitṛṇoḥ pratyabhivādayitṝṇām
Locativepratyabhivādayitṛṇi pratyabhivādayitṛṇoḥ pratyabhivādayitṛṣu

Compound pratyabhivādayitṛ -

Adverb -pratyabhivādayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria