Declension table of ?pratyabhivādakā

Deva

FeminineSingularDualPlural
Nominativepratyabhivādakā pratyabhivādake pratyabhivādakāḥ
Vocativepratyabhivādake pratyabhivādake pratyabhivādakāḥ
Accusativepratyabhivādakām pratyabhivādake pratyabhivādakāḥ
Instrumentalpratyabhivādakayā pratyabhivādakābhyām pratyabhivādakābhiḥ
Dativepratyabhivādakāyai pratyabhivādakābhyām pratyabhivādakābhyaḥ
Ablativepratyabhivādakāyāḥ pratyabhivādakābhyām pratyabhivādakābhyaḥ
Genitivepratyabhivādakāyāḥ pratyabhivādakayoḥ pratyabhivādakānām
Locativepratyabhivādakāyām pratyabhivādakayoḥ pratyabhivādakāsu

Adverb -pratyabhivādakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria