Declension table of ?pratyāsannamṛtyu_ā

Deva

FeminineSingularDualPlural
Nominativepratyāsannamṛtyu_ā pratyāsannamṛtyu_e pratyāsannamṛtyu_āḥ
Vocativepratyāsannamṛtyu_e pratyāsannamṛtyu_e pratyāsannamṛtyu_āḥ
Accusativepratyāsannamṛtyu_ām pratyāsannamṛtyu_e pratyāsannamṛtyu_āḥ
Instrumentalpratyāsannamṛtyu_ayā pratyāsannamṛtyu_ābhyām pratyāsannamṛtyu_ābhiḥ
Dativepratyāsannamṛtyu_āyai pratyāsannamṛtyu_ābhyām pratyāsannamṛtyu_ābhyaḥ
Ablativepratyāsannamṛtyu_āyāḥ pratyāsannamṛtyu_ābhyām pratyāsannamṛtyu_ābhyaḥ
Genitivepratyāsannamṛtyu_āyāḥ pratyāsannamṛtyu_ayoḥ pratyāsannamṛtyu_ānām
Locativepratyāsannamṛtyu_āyām pratyāsannamṛtyu_ayoḥ pratyāsannamṛtyu_āsu

Adverb -pratyāsannamṛtyu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria