Declension table of ?pratyānīta

Deva

NeuterSingularDualPlural
Nominativepratyānītam pratyānīte pratyānītāni
Vocativepratyānīta pratyānīte pratyānītāni
Accusativepratyānītam pratyānīte pratyānītāni
Instrumentalpratyānītena pratyānītābhyām pratyānītaiḥ
Dativepratyānītāya pratyānītābhyām pratyānītebhyaḥ
Ablativepratyānītāt pratyānītābhyām pratyānītebhyaḥ
Genitivepratyānītasya pratyānītayoḥ pratyānītānām
Locativepratyānīte pratyānītayoḥ pratyānīteṣu

Compound pratyānīta -

Adverb -pratyānītam -pratyānītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria