Declension table of ?pratyākhyāta

Deva

MasculineSingularDualPlural
Nominativepratyākhyātaḥ pratyākhyātau pratyākhyātāḥ
Vocativepratyākhyāta pratyākhyātau pratyākhyātāḥ
Accusativepratyākhyātam pratyākhyātau pratyākhyātān
Instrumentalpratyākhyātena pratyākhyātābhyām pratyākhyātaiḥ pratyākhyātebhiḥ
Dativepratyākhyātāya pratyākhyātābhyām pratyākhyātebhyaḥ
Ablativepratyākhyātāt pratyākhyātābhyām pratyākhyātebhyaḥ
Genitivepratyākhyātasya pratyākhyātayoḥ pratyākhyātānām
Locativepratyākhyāte pratyākhyātayoḥ pratyākhyāteṣu

Compound pratyākhyāta -

Adverb -pratyākhyātam -pratyākhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria