Declension table of ?pratyāhartavya

Deva

MasculineSingularDualPlural
Nominativepratyāhartavyaḥ pratyāhartavyau pratyāhartavyāḥ
Vocativepratyāhartavya pratyāhartavyau pratyāhartavyāḥ
Accusativepratyāhartavyam pratyāhartavyau pratyāhartavyān
Instrumentalpratyāhartavyena pratyāhartavyābhyām pratyāhartavyaiḥ pratyāhartavyebhiḥ
Dativepratyāhartavyāya pratyāhartavyābhyām pratyāhartavyebhyaḥ
Ablativepratyāhartavyāt pratyāhartavyābhyām pratyāhartavyebhyaḥ
Genitivepratyāhartavyasya pratyāhartavyayoḥ pratyāhartavyānām
Locativepratyāhartavye pratyāhartavyayoḥ pratyāhartavyeṣu

Compound pratyāhartavya -

Adverb -pratyāhartavyam -pratyāhartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria