Declension table of ?pratyāgataprāṇā

Deva

FeminineSingularDualPlural
Nominativepratyāgataprāṇā pratyāgataprāṇe pratyāgataprāṇāḥ
Vocativepratyāgataprāṇe pratyāgataprāṇe pratyāgataprāṇāḥ
Accusativepratyāgataprāṇām pratyāgataprāṇe pratyāgataprāṇāḥ
Instrumentalpratyāgataprāṇayā pratyāgataprāṇābhyām pratyāgataprāṇābhiḥ
Dativepratyāgataprāṇāyai pratyāgataprāṇābhyām pratyāgataprāṇābhyaḥ
Ablativepratyāgataprāṇāyāḥ pratyāgataprāṇābhyām pratyāgataprāṇābhyaḥ
Genitivepratyāgataprāṇāyāḥ pratyāgataprāṇayoḥ pratyāgataprāṇānām
Locativepratyāgataprāṇāyām pratyāgataprāṇayoḥ pratyāgataprāṇāsu

Adverb -pratyāgataprāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria