Declension table of ?pratyaṣṭa

Deva

MasculineSingularDualPlural
Nominativepratyaṣṭaḥ pratyaṣṭau pratyaṣṭāḥ
Vocativepratyaṣṭa pratyaṣṭau pratyaṣṭāḥ
Accusativepratyaṣṭam pratyaṣṭau pratyaṣṭān
Instrumentalpratyaṣṭena pratyaṣṭābhyām pratyaṣṭaiḥ pratyaṣṭebhiḥ
Dativepratyaṣṭāya pratyaṣṭābhyām pratyaṣṭebhyaḥ
Ablativepratyaṣṭāt pratyaṣṭābhyām pratyaṣṭebhyaḥ
Genitivepratyaṣṭasya pratyaṣṭayoḥ pratyaṣṭānām
Locativepratyaṣṭe pratyaṣṭayoḥ pratyaṣṭeṣu

Compound pratyaṣṭa -

Adverb -pratyaṣṭam -pratyaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria