Declension table of ?pratvakṣas

Deva

NeuterSingularDualPlural
Nominativepratvakṣaḥ pratvakṣasī pratvakṣāṃsi
Vocativepratvakṣaḥ pratvakṣasī pratvakṣāṃsi
Accusativepratvakṣaḥ pratvakṣasī pratvakṣāṃsi
Instrumentalpratvakṣasā pratvakṣobhyām pratvakṣobhiḥ
Dativepratvakṣase pratvakṣobhyām pratvakṣobhyaḥ
Ablativepratvakṣasaḥ pratvakṣobhyām pratvakṣobhyaḥ
Genitivepratvakṣasaḥ pratvakṣasoḥ pratvakṣasām
Locativepratvakṣasi pratvakṣasoḥ pratvakṣaḥsu

Compound pratvakṣas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria